B 197-3 Śāntikādhyāyabalividhi
Manuscript culture infobox
Filmed in: B 197/3
Title: Śāntikādhyāyabalividhi
Dimensions: 28 x 15.5 cm x 36 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1471
Remarks:
Reel No. B 197/3
Inventory No. 61560
Title Śāntikādhyāyabalipūjāpīṭhārcanavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit,Newari
Manuscript Details
Script Newari
Material paper
State complete
Size 28.0 x 15.5 cm
Binding Hole(s)
Folios 36
Lines per Page 10
Foliation figures in the middle right-hand margin on the verso
Scribe
Date of Copying NS 827
Place of Copying
King Jayabhūpatīndramalla
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/1471
Manuscript Features
At the beginning is written
mānavagotrayajamānasya śrī 2 jayabhūpatīndramallavarmmaṇa, śrī 3 kaumārī devyā prītyarthaṃ prāsādopari suvarṇapaṭalakalaśachatrasuvarṇapuṣpamālādhvajāvarohaṇa-bhairavāgni-ahorātrasahaśrāhutiyajña-śāntibalyārccaṇanimityarthaṃ
Excerpts
«Beginning»
❖ brāhmaṇa || ācārya josi thvate sanaṃ sthila hārāva vayāva || madapanapi uttara soya ,majirasā pūrvva soya teva || gajulichā kunhuyā thva velasa yāya || thvānaṃ hṅāo naṃli dinapatiṃ rajasā rāsa karmārccana yāya dhūna ṅāva, dakṣiṇabalipāṭa 1 madhyasa kṣatramūlanayāya ṅuva bali pūrvvādikramana, brhamāṇyādina ṅuyake || pāṭhaśāntikādhyāya || arghapātra || jalapātra || pañcabali || gaṇavaṭuka || thvate patavāsana coyāva jiyake || (fol. 1v1-7)
«End»
ambe pūrvva || aiṃ 5
ambe pūrvvagataṃ padaṃ bhagavatī caitanyarūpātmikā
jñānecchā bahulā tathā hariharau brahmāmarīcitrayaṃ |
bhāsvad bhairavapaṃcakaṃ tad anu ca śrīyoginīpaṃcakaṃ
candrārkauci(!) marīciṣaṭkam amalaṃ māṃ pātu nityaṃ śrīkujā || (!)
balivisarjjana yāya || || pūrvvādikramena || aṣṭapīṭhasa bali choya || || dathu pāṭajuko galaṃḍa laṃkhusa choya || gaṇadhvākhā ināyasa choya || vaṭuka dumājusa choya || dvaṃdudako dukhā pikhā || sākṣī thāya || || (fol. 36r5-36v1)
«Colophon»
Iti śāntikādhyāya-balipūjā-pīthārccana-dakṣiṇadoyā vidhiḥ samāptaṃḥ(!) || || śrīśrījayabhūpatīndramalladeva sana śrī 3 kaumārī skelu polalayā gajuli chāyatādayakā juro || samvat 827 bhādra sudi 13 || (fol. 36v1-3)
Microfilm Details
Reel No. B 197/3
Date of Filming not indicated
Exposures 39
Used Copy Kathmandu
Type of Film digital copy
Remarks
Catalogued by MS/HP
Date 15-04-2013
Bibliography