B 197-3 Śāntikādhyāyabalividhi

Manuscript culture infobox

Filmed in: B 197/3
Title: Śāntikādhyāyabalividhi
Dimensions: 28 x 15.5 cm x 36 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1471
Remarks:


Reel No. B 197/3

Inventory No. 61560

Title Śāntikādhyāyabalipūjāpīṭhārcanavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit,Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 28.0 x 15.5 cm

Binding Hole(s)

Folios 36

Lines per Page 10

Foliation figures in the middle right-hand margin on the verso

Scribe

Date of Copying NS 827

Place of Copying

King Jayabhūpatīndramalla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1471

Manuscript Features

At the beginning is written

mānavagotrayajamānasya śrī 2 jayabhūpatīndramallavarmmaṇa, śrī 3 kaumārī devyā prītyarthaṃ prāsādopari suvarṇapaṭalakalaśachatrasuvarṇapuṣpamālādhvajāvarohaṇa-bhairavāgni-ahorātrasahaśrāhutiyajña-śāntibalyārccaṇanimityarthaṃ

Excerpts

«Beginning»

❖ brāhmaṇa || ācārya josi thvate sanaṃ sthila hārāva vayāva || madapanapi uttara soya ,majirasā pūrvva soya teva || gajulichā kunhuyā thva velasa yāya || thvānaṃ hṅāo naṃli dinapatiṃ rajasā rāsa karmārccana yāya dhūna ṅāva, dakṣiṇabalipāṭa 1 madhyasa kṣatramūlanayāya ṅuva bali pūrvvādikramana, brhamāṇyādina ṅuyake || pāṭhaśāntikādhyāya || arghapātra || jalapātra || pañcabali || gaṇavaṭuka || thvate patavāsana coyāva jiyake || (fol. 1v1-7)


«End»

ambe pūrvva || aiṃ 5

ambe pūrvvagataṃ padaṃ bhagavatī caitanyarūpātmikā

jñānecchā bahulā tathā hariharau brahmāmarīcitrayaṃ |

bhāsvad bhairavapaṃcakaṃ tad anu ca śrīyoginīpaṃcakaṃ

candrārkauci(!) marīciṣaṭkam amalaṃ māṃ pātu nityaṃ śrīkujā || (!)

balivisarjjana yāya || || pūrvvādikramena || aṣṭapīṭhasa bali choya || || dathu pāṭajuko galaṃḍa laṃkhusa choya || gaṇadhvākhā ināyasa choya || vaṭuka dumājusa choya || dvaṃdudako dukhā pikhā || sākṣī thāya || || (fol. 36r5-36v1)


«Colophon»

Iti śāntikādhyāya-balipūjā-pīthārccana-dakṣiṇadoyā vidhiḥ samāptaṃḥ(!) || || śrīśrījayabhūpatīndramalladeva sana śrī 3 kaumārī skelu polalayā gajuli chāyatādayakā juro || samvat 827 bhādra sudi 13 || (fol. 36v1-3)

Microfilm Details

Reel No. B 197/3

Date of Filming not indicated

Exposures 39

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/HP

Date 15-04-2013

Bibliography